A 382-9 Naiṣadhacarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 382/9
Title: Naiṣadhacarita
Dimensions: 30 x 8.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3274
Remarks:


Reel No. A 382-9 Inventory No. 45231

Title Naiṣadhacaritaṭīkā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 8.5 cm

Folios 18; the available folios are 6–23.

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3274

Manuscript Features

Excerpts

Beginning

rathād iti || asau nalaḥ sārathīnā (!) yaṃtrā sanāthād yuktād rathād avatīryāśu śīghraṃ puraṃ viveśaḥ (!) kasmān ⟨r⟩ nirgatya kam iva | asūnāṃ saṃghāḥ bhāno (!) sūryyasyā(2)yaṃ bhā(na)vīyas tasmād biṃbān nirgatya sudhākarasya caṃdrasyedaṃ maṇḍalam iva taraṇikiraṇasaṃgād eṣa pīyūṣapiṇḍo dinakaradiśi caṃdrikābhi(3)ś ca(kā)sti | ted (!) itaradiśi †bolākuntalasyāmalaśrīr† ghaṭa iva nijamūrttir †chāyaivānayastha† iti jyotiṣāt || 7 || (fol. 6r1–3)

End

anyad dakṣiṇaṃ tu kaṃpa (!) kaṃpanaśīlam api śadvān asvid yad romāṃcabhṛc ceti tāṇḍavaḥ | (su(7)jihvā)sphuraṇaṃ prāpya tasyāḥ puro navopabhogaṃ prāpa | prathamasaṃge svedaromāṃcādyājāyamta (!) yasmin deśe sphuraṇasya phalaṃ subham uktaṃ tad anyadeśe (8) kaṃpaḥ || ādyaḥ sātvikabhāvaḥ | anyaṃ śubhasūcakaṃ | pura strītvāt sātvikabhāvaviśeṣaṇaiś cakṣuṣo nāyake svaṃ vyaṃgyaṃ | puraḥ prathamaṃ vā || 6 || (samāpta) /// (fol. 23v6–8)

Colophon

Microfilm Details

Reel No. A 382/9

Date of Filming 09-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 23v

Catalogued by BK/JU

Date 29-09-2005

Bibliography