A 382-9 Naiṣadhacarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 382/9
Title: Naiṣadhacarita
Dimensions: 30 x 8.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3274
Remarks:
Reel No. A 382-9 Inventory No. 45231
Title Naiṣadhacaritaṭīkā
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30.0 x 8.5 cm
Folios 18; the available folios are 6–23.
Lines per Folio 8
Foliation figures in the upper left-hand and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/3274
Manuscript Features
Excerpts
Beginning
rathād iti || asau nalaḥ sārathīnā (!) yaṃtrā sanāthād yuktād rathād avatīryāśu śīghraṃ puraṃ viveśaḥ (!) kasmān ⟨r⟩ nirgatya kam iva | asūnāṃ saṃghāḥ bhāno (!) sūryyasyā(2)yaṃ bhā(na)vīyas tasmād biṃbān nirgatya sudhākarasya caṃdrasyedaṃ maṇḍalam iva taraṇikiraṇasaṃgād eṣa pīyūṣapiṇḍo dinakaradiśi caṃdrikābhi(3)ś ca(kā)sti | ted (!) itaradiśi †bolākuntalasyāmalaśrīr† ghaṭa iva nijamūrttir †chāyaivānayastha† iti jyotiṣāt || 7 || (fol. 6r1–3)
End
anyad dakṣiṇaṃ tu kaṃpa (!) kaṃpanaśīlam api śadvān asvid yad romāṃcabhṛc ceti tāṇḍavaḥ | (su(7)jihvā)sphuraṇaṃ prāpya tasyāḥ puro navopabhogaṃ prāpa | prathamasaṃge svedaromāṃcādyājāyamta (!) yasmin deśe sphuraṇasya phalaṃ subham uktaṃ tad anyadeśe (8) kaṃpaḥ || ādyaḥ sātvikabhāvaḥ | anyaṃ śubhasūcakaṃ | pura strītvāt sātvikabhāvaviśeṣaṇaiś cakṣuṣo nāyake svaṃ vyaṃgyaṃ | puraḥ prathamaṃ vā || 6 || (samāpta) /// (fol. 23v6–8)
Colophon
Microfilm Details
Reel No. A 382/9
Date of Filming 09-07-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 23v
Catalogued by BK/JU
Date 29-09-2005
Bibliography